♫ 梵音唱诵|瑜伽曼陀罗 Yoga Mantra 您所在的位置:网站首页 mantras唱诵 ♫ 梵音唱诵|瑜伽曼陀罗 Yoga Mantra

♫ 梵音唱诵|瑜伽曼陀罗 Yoga Mantra

2024-07-14 21:28| 来源: 网络整理| 查看: 265

聆听与念诵

曼陀罗有两个最重要的元素——意义和声音。前者指此曼陀罗的实际意义,后者指其有效的声音(振动)。要想使曼陀罗有效,应特别强调所念诵的词的正确发音,以及对其意义的意念集中度。

瑜伽修习者可以根据阿诗的曼陀罗唱诵来学习怎样正确念诵曼陀罗,也可以把它作为瑜伽练习中的背景音效使用,因为聆听曼陀罗,同样对人具有良好的作用,有助于心灵的宁静和喜悦。

注意事项

应该提醒瑜伽练习者的是:应多加留意念诵这些曼陀罗的地点、环境以及传递其中所含意义的方式——如大声念诵,安静念诵,在群体中念诵,带音乐念诵,不带音乐念诵等。

梵中对照经文瑜伽曼陀罗(节选)

Yoga Mantra

涅槃六颂

Nirvana Shatkam

[1]

Manobuddhyahankaarachittaani naaham

Na cha shrotra jihve na chaghraana netre

Na cha vyoma bhoomirna tejona vaayuhu

Chidananda roopah shivohamshivoham

我非心意、理智或自我,也非心;

我非耳朵或舌头,也非嗅觉或视觉;

我非空或风,也非火、水或地:

我是永恒的喜乐和意识——

我是湿婆!我是湿婆!

(注:这里提到的“我”意指“纯净的阿特曼或者灵魂”。)

[2]

Nacha prana sanjno navaipancha vaayuhu

Na vaa sapta dhaatuhu na vaapancha koshaha

Na vaakpaani paadam nachopastha paayuoo

Chidananada roopah shivohamshivoham

我非普拉那,也非生命之五气;

我非身体的七要素,

也非躯体之五鞘;

我非手、脚和舌头,

也非行动的器官:

我是永恒的喜乐和意识——

我是湿婆!我是湿婆!

[3]

Na me dvesha raagau na melobha mohau

mado naiva ma naivamaatsarya bhaavaha

Na dharmo na chaartho nakaamo na mokshaha

Chidananda roopah shivohamshivoham

我无贪婪,也无错觉;

我无不喜,也无所喜;

我无骄傲,也无私我;

我不追求欲和利,

也不寻求达磨和解脱:

我是永恒的喜乐和意识——

我是湿婆!我是湿婆!

《瑜伽曼陀罗》全文,见《帕坦加利及其权威阐释。

《帕坦伽利〈瑜伽经〉及其权威阐释》

作者:[印] 斯瓦米·帕拉伯瓦南达

[英] 克里斯多夫·伊舍伍德

译者:王志成 杨柳

校审:汪瀰

版本:商务印书馆︱ 2016年8月版

定价:38.00元

返回搜狐,查看更多



【本文地址】

公司简介

联系我们

今日新闻

    推荐新闻

    专题文章
      CopyRight 2018-2019 实验室设备网 版权所有